Declension table of ?divyaprabhāva

Deva

MasculineSingularDualPlural
Nominativedivyaprabhāvaḥ divyaprabhāvau divyaprabhāvāḥ
Vocativedivyaprabhāva divyaprabhāvau divyaprabhāvāḥ
Accusativedivyaprabhāvam divyaprabhāvau divyaprabhāvān
Instrumentaldivyaprabhāveṇa divyaprabhāvābhyām divyaprabhāvaiḥ divyaprabhāvebhiḥ
Dativedivyaprabhāvāya divyaprabhāvābhyām divyaprabhāvebhyaḥ
Ablativedivyaprabhāvāt divyaprabhāvābhyām divyaprabhāvebhyaḥ
Genitivedivyaprabhāvasya divyaprabhāvayoḥ divyaprabhāvāṇām
Locativedivyaprabhāve divyaprabhāvayoḥ divyaprabhāveṣu

Compound divyaprabhāva -

Adverb -divyaprabhāvam -divyaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria