Declension table of divyaprabandha

Deva

MasculineSingularDualPlural
Nominativedivyaprabandhaḥ divyaprabandhau divyaprabandhāḥ
Vocativedivyaprabandha divyaprabandhau divyaprabandhāḥ
Accusativedivyaprabandham divyaprabandhau divyaprabandhān
Instrumentaldivyaprabandhena divyaprabandhābhyām divyaprabandhaiḥ divyaprabandhebhiḥ
Dativedivyaprabandhāya divyaprabandhābhyām divyaprabandhebhyaḥ
Ablativedivyaprabandhāt divyaprabandhābhyām divyaprabandhebhyaḥ
Genitivedivyaprabandhasya divyaprabandhayoḥ divyaprabandhānām
Locativedivyaprabandhe divyaprabandhayoḥ divyaprabandheṣu

Compound divyaprabandha -

Adverb -divyaprabandham -divyaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria