Declension table of divyakṣetra

Deva

NeuterSingularDualPlural
Nominativedivyakṣetram divyakṣetre divyakṣetrāṇi
Vocativedivyakṣetra divyakṣetre divyakṣetrāṇi
Accusativedivyakṣetram divyakṣetre divyakṣetrāṇi
Instrumentaldivyakṣetreṇa divyakṣetrābhyām divyakṣetraiḥ
Dativedivyakṣetrāya divyakṣetrābhyām divyakṣetrebhyaḥ
Ablativedivyakṣetrāt divyakṣetrābhyām divyakṣetrebhyaḥ
Genitivedivyakṣetrasya divyakṣetrayoḥ divyakṣetrāṇām
Locativedivyakṣetre divyakṣetrayoḥ divyakṣetreṣu

Compound divyakṣetra -

Adverb -divyakṣetram -divyakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria