Declension table of divyadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativedivyadṛṣṭiḥ divyadṛṣṭī divyadṛṣṭayaḥ
Vocativedivyadṛṣṭe divyadṛṣṭī divyadṛṣṭayaḥ
Accusativedivyadṛṣṭim divyadṛṣṭī divyadṛṣṭīḥ
Instrumentaldivyadṛṣṭyā divyadṛṣṭibhyām divyadṛṣṭibhiḥ
Dativedivyadṛṣṭyai divyadṛṣṭaye divyadṛṣṭibhyām divyadṛṣṭibhyaḥ
Ablativedivyadṛṣṭyāḥ divyadṛṣṭeḥ divyadṛṣṭibhyām divyadṛṣṭibhyaḥ
Genitivedivyadṛṣṭyāḥ divyadṛṣṭeḥ divyadṛṣṭyoḥ divyadṛṣṭīnām
Locativedivyadṛṣṭyām divyadṛṣṭau divyadṛṣṭyoḥ divyadṛṣṭiṣu

Compound divyadṛṣṭi -

Adverb -divyadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria