Declension table of divyacakṣus

Deva

MasculineSingularDualPlural
Nominativedivyacakṣuḥ divyacakṣuṣau divyacakṣuṣaḥ
Vocativedivyacakṣuḥ divyacakṣuṣau divyacakṣuṣaḥ
Accusativedivyacakṣuṣam divyacakṣuṣau divyacakṣuṣaḥ
Instrumentaldivyacakṣuṣā divyacakṣurbhyām divyacakṣurbhiḥ
Dativedivyacakṣuṣe divyacakṣurbhyām divyacakṣurbhyaḥ
Ablativedivyacakṣuṣaḥ divyacakṣurbhyām divyacakṣurbhyaḥ
Genitivedivyacakṣuṣaḥ divyacakṣuṣoḥ divyacakṣuṣām
Locativedivyacakṣuṣi divyacakṣuṣoḥ divyacakṣuḥṣu

Compound divyacakṣus -

Adverb -divyacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria