Declension table of divyāvadāna

Deva

NeuterSingularDualPlural
Nominativedivyāvadānam divyāvadāne divyāvadānāni
Vocativedivyāvadāna divyāvadāne divyāvadānāni
Accusativedivyāvadānam divyāvadāne divyāvadānāni
Instrumentaldivyāvadānena divyāvadānābhyām divyāvadānaiḥ
Dativedivyāvadānāya divyāvadānābhyām divyāvadānebhyaḥ
Ablativedivyāvadānāt divyāvadānābhyām divyāvadānebhyaḥ
Genitivedivyāvadānasya divyāvadānayoḥ divyāvadānānām
Locativedivyāvadāne divyāvadānayoḥ divyāvadāneṣu

Compound divyāvadāna -

Adverb -divyāvadānam -divyāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria