Declension table of divyāṅganā

Deva

FeminineSingularDualPlural
Nominativedivyāṅganā divyāṅgane divyāṅganāḥ
Vocativedivyāṅgane divyāṅgane divyāṅganāḥ
Accusativedivyāṅganām divyāṅgane divyāṅganāḥ
Instrumentaldivyāṅganayā divyāṅganābhyām divyāṅganābhiḥ
Dativedivyāṅganāyai divyāṅganābhyām divyāṅganābhyaḥ
Ablativedivyāṅganāyāḥ divyāṅganābhyām divyāṅganābhyaḥ
Genitivedivyāṅganāyāḥ divyāṅganayoḥ divyāṅganānām
Locativedivyāṅganāyām divyāṅganayoḥ divyāṅganāsu

Adverb -divyāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria