Declension table of divodāsa

Deva

MasculineSingularDualPlural
Nominativedivodāsaḥ divodāsau divodāsāḥ
Vocativedivodāsa divodāsau divodāsāḥ
Accusativedivodāsam divodāsau divodāsān
Instrumentaldivodāsena divodāsābhyām divodāsaiḥ divodāsebhiḥ
Dativedivodāsāya divodāsābhyām divodāsebhyaḥ
Ablativedivodāsāt divodāsābhyām divodāsebhyaḥ
Genitivedivodāsasya divodāsayoḥ divodāsānām
Locativedivodāse divodāsayoḥ divodāseṣu

Compound divodāsa -

Adverb -divodāsam -divodāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria