Declension table of divātana

Deva

MasculineSingularDualPlural
Nominativedivātanaḥ divātanau divātanāḥ
Vocativedivātana divātanau divātanāḥ
Accusativedivātanam divātanau divātanān
Instrumentaldivātanena divātanābhyām divātanaiḥ
Dativedivātanāya divātanābhyām divātanebhyaḥ
Ablativedivātanāt divātanābhyām divātanebhyaḥ
Genitivedivātanasya divātanayoḥ divātanānām
Locativedivātane divātanayoḥ divātaneṣu

Compound divātana -

Adverb -divātanam -divātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria