Declension table of divāndha

Deva

NeuterSingularDualPlural
Nominativedivāndham divāndhe divāndhāni
Vocativedivāndha divāndhe divāndhāni
Accusativedivāndham divāndhe divāndhāni
Instrumentaldivāndhena divāndhābhyām divāndhaiḥ
Dativedivāndhāya divāndhābhyām divāndhebhyaḥ
Ablativedivāndhāt divāndhābhyām divāndhebhyaḥ
Genitivedivāndhasya divāndhayoḥ divāndhānām
Locativedivāndhe divāndhayoḥ divāndheṣu

Compound divāndha -

Adverb -divāndham -divāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria