Declension table of divāndha

Deva

MasculineSingularDualPlural
Nominativedivāndhaḥ divāndhau divāndhāḥ
Vocativedivāndha divāndhau divāndhāḥ
Accusativedivāndham divāndhau divāndhān
Instrumentaldivāndhena divāndhābhyām divāndhaiḥ divāndhebhiḥ
Dativedivāndhāya divāndhābhyām divāndhebhyaḥ
Ablativedivāndhāt divāndhābhyām divāndhebhyaḥ
Genitivedivāndhasya divāndhayoḥ divāndhānām
Locativedivāndhe divāndhayoḥ divāndheṣu

Compound divāndha -

Adverb -divāndham -divāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria