Declension table of divāmanya

Deva

NeuterSingularDualPlural
Nominativedivāmanyam divāmanye divāmanyāni
Vocativedivāmanya divāmanye divāmanyāni
Accusativedivāmanyam divāmanye divāmanyāni
Instrumentaldivāmanyena divāmanyābhyām divāmanyaiḥ
Dativedivāmanyāya divāmanyābhyām divāmanyebhyaḥ
Ablativedivāmanyāt divāmanyābhyām divāmanyebhyaḥ
Genitivedivāmanyasya divāmanyayoḥ divāmanyānām
Locativedivāmanye divāmanyayoḥ divāmanyeṣu

Compound divāmanya -

Adverb -divāmanyam -divāmanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria