Declension table of divākarasuta

Deva

MasculineSingularDualPlural
Nominativedivākarasutaḥ divākarasutau divākarasutāḥ
Vocativedivākarasuta divākarasutau divākarasutāḥ
Accusativedivākarasutam divākarasutau divākarasutān
Instrumentaldivākarasutena divākarasutābhyām divākarasutaiḥ divākarasutebhiḥ
Dativedivākarasutāya divākarasutābhyām divākarasutebhyaḥ
Ablativedivākarasutāt divākarasutābhyām divākarasutebhyaḥ
Genitivedivākarasutasya divākarasutayoḥ divākarasutānām
Locativedivākarasute divākarasutayoḥ divākarasuteṣu

Compound divākarasuta -

Adverb -divākarasutam -divākarasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria