Declension table of divākara

Deva

MasculineSingularDualPlural
Nominativedivākaraḥ divākarau divākarāḥ
Vocativedivākara divākarau divākarāḥ
Accusativedivākaram divākarau divākarān
Instrumentaldivākareṇa divākarābhyām divākaraiḥ divākarebhiḥ
Dativedivākarāya divākarābhyām divākarebhyaḥ
Ablativedivākarāt divākarābhyām divākarebhyaḥ
Genitivedivākarasya divākarayoḥ divākarāṇām
Locativedivākare divākarayoḥ divākareṣu

Compound divākara -

Adverb -divākaram -divākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria