Declension table of divākṛta

Deva

MasculineSingularDualPlural
Nominativedivākṛtaḥ divākṛtau divākṛtāḥ
Vocativedivākṛta divākṛtau divākṛtāḥ
Accusativedivākṛtam divākṛtau divākṛtān
Instrumentaldivākṛtena divākṛtābhyām divākṛtaiḥ
Dativedivākṛtāya divākṛtābhyām divākṛtebhyaḥ
Ablativedivākṛtāt divākṛtābhyām divākṛtebhyaḥ
Genitivedivākṛtasya divākṛtayoḥ divākṛtānām
Locativedivākṛte divākṛtayoḥ divākṛteṣu

Compound divākṛta -

Adverb -divākṛtam -divākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria