Declension table of diti

Deva

FeminineSingularDualPlural
Nominativeditiḥ ditī ditayaḥ
Vocativedite ditī ditayaḥ
Accusativeditim ditī ditīḥ
Instrumentaldityā ditibhyām ditibhiḥ
Dativedityai ditaye ditibhyām ditibhyaḥ
Ablativedityāḥ diteḥ ditibhyām ditibhyaḥ
Genitivedityāḥ diteḥ dityoḥ ditīnām
Locativedityām ditau dityoḥ ditiṣu

Compound diti -

Adverb -diti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria