Declension table of dīrghaśṛṅga

Deva

MasculineSingularDualPlural
Nominativedīrghaśṛṅgaḥ dīrghaśṛṅgau dīrghaśṛṅgāḥ
Vocativedīrghaśṛṅga dīrghaśṛṅgau dīrghaśṛṅgāḥ
Accusativedīrghaśṛṅgam dīrghaśṛṅgau dīrghaśṛṅgān
Instrumentaldīrghaśṛṅgeṇa dīrghaśṛṅgābhyām dīrghaśṛṅgaiḥ dīrghaśṛṅgebhiḥ
Dativedīrghaśṛṅgāya dīrghaśṛṅgābhyām dīrghaśṛṅgebhyaḥ
Ablativedīrghaśṛṅgāt dīrghaśṛṅgābhyām dīrghaśṛṅgebhyaḥ
Genitivedīrghaśṛṅgasya dīrghaśṛṅgayoḥ dīrghaśṛṅgāṇām
Locativedīrghaśṛṅge dīrghaśṛṅgayoḥ dīrghaśṛṅgeṣu

Compound dīrghaśṛṅga -

Adverb -dīrghaśṛṅgam -dīrghaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria