Declension table of dīrghatara

Deva

NeuterSingularDualPlural
Nominativedīrghataram dīrghatare dīrghatarāṇi
Vocativedīrghatara dīrghatare dīrghatarāṇi
Accusativedīrghataram dīrghatare dīrghatarāṇi
Instrumentaldīrghatareṇa dīrghatarābhyām dīrghataraiḥ
Dativedīrghatarāya dīrghatarābhyām dīrghatarebhyaḥ
Ablativedīrghatarāt dīrghatarābhyām dīrghatarebhyaḥ
Genitivedīrghatarasya dīrghatarayoḥ dīrghatarāṇām
Locativedīrghatare dīrghatarayoḥ dīrghatareṣu

Compound dīrghatara -

Adverb -dīrghataram -dīrghatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria