Declension table of dīrghatara

Deva

MasculineSingularDualPlural
Nominativedīrghataraḥ dīrghatarau dīrghatarāḥ
Vocativedīrghatara dīrghatarau dīrghatarāḥ
Accusativedīrghataram dīrghatarau dīrghatarān
Instrumentaldīrghatareṇa dīrghatarābhyām dīrghataraiḥ dīrghatarebhiḥ
Dativedīrghatarāya dīrghatarābhyām dīrghatarebhyaḥ
Ablativedīrghatarāt dīrghatarābhyām dīrghatarebhyaḥ
Genitivedīrghatarasya dīrghatarayoḥ dīrghatarāṇām
Locativedīrghatare dīrghatarayoḥ dīrghatareṣu

Compound dīrghatara -

Adverb -dīrghataram -dīrghatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria