Declension table of ?dīrghaparṇa

Deva

MasculineSingularDualPlural
Nominativedīrghaparṇaḥ dīrghaparṇau dīrghaparṇāḥ
Vocativedīrghaparṇa dīrghaparṇau dīrghaparṇāḥ
Accusativedīrghaparṇam dīrghaparṇau dīrghaparṇān
Instrumentaldīrghaparṇena dīrghaparṇābhyām dīrghaparṇaiḥ dīrghaparṇebhiḥ
Dativedīrghaparṇāya dīrghaparṇābhyām dīrghaparṇebhyaḥ
Ablativedīrghaparṇāt dīrghaparṇābhyām dīrghaparṇebhyaḥ
Genitivedīrghaparṇasya dīrghaparṇayoḥ dīrghaparṇānām
Locativedīrghaparṇe dīrghaparṇayoḥ dīrghaparṇeṣu

Compound dīrghaparṇa -

Adverb -dīrghaparṇam -dīrghaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria