सुबन्तावली ?दीर्घपर्ण

Roma

पुमान्एकद्विबहु
प्रथमादीर्घपर्णः दीर्घपर्णौ दीर्घपर्णाः
सम्बोधनम्दीर्घपर्ण दीर्घपर्णौ दीर्घपर्णाः
द्वितीयादीर्घपर्णम् दीर्घपर्णौ दीर्घपर्णान्
तृतीयादीर्घपर्णेन दीर्घपर्णाभ्याम् दीर्घपर्णैः दीर्घपर्णेभिः
चतुर्थीदीर्घपर्णाय दीर्घपर्णाभ्याम् दीर्घपर्णेभ्यः
पञ्चमीदीर्घपर्णात् दीर्घपर्णाभ्याम् दीर्घपर्णेभ्यः
षष्ठीदीर्घपर्णस्य दीर्घपर्णयोः दीर्घपर्णानाम्
सप्तमीदीर्घपर्णे दीर्घपर्णयोः दीर्घपर्णेषु

समास दीर्घपर्ण

अव्यय ॰दीर्घपर्णम् ॰दीर्घपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria