Declension table of dīrghakāya

Deva

MasculineSingularDualPlural
Nominativedīrghakāyaḥ dīrghakāyau dīrghakāyāḥ
Vocativedīrghakāya dīrghakāyau dīrghakāyāḥ
Accusativedīrghakāyam dīrghakāyau dīrghakāyān
Instrumentaldīrghakāyeṇa dīrghakāyābhyām dīrghakāyaiḥ dīrghakāyebhiḥ
Dativedīrghakāyāya dīrghakāyābhyām dīrghakāyebhyaḥ
Ablativedīrghakāyāt dīrghakāyābhyām dīrghakāyebhyaḥ
Genitivedīrghakāyasya dīrghakāyayoḥ dīrghakāyāṇām
Locativedīrghakāye dīrghakāyayoḥ dīrghakāyeṣu

Compound dīrghakāya -

Adverb -dīrghakāyam -dīrghakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria