Declension table of dīrghakaṇṭha

Deva

NeuterSingularDualPlural
Nominativedīrghakaṇṭham dīrghakaṇṭhe dīrghakaṇṭhāni
Vocativedīrghakaṇṭha dīrghakaṇṭhe dīrghakaṇṭhāni
Accusativedīrghakaṇṭham dīrghakaṇṭhe dīrghakaṇṭhāni
Instrumentaldīrghakaṇṭhena dīrghakaṇṭhābhyām dīrghakaṇṭhaiḥ
Dativedīrghakaṇṭhāya dīrghakaṇṭhābhyām dīrghakaṇṭhebhyaḥ
Ablativedīrghakaṇṭhāt dīrghakaṇṭhābhyām dīrghakaṇṭhebhyaḥ
Genitivedīrghakaṇṭhasya dīrghakaṇṭhayoḥ dīrghakaṇṭhānām
Locativedīrghakaṇṭhe dīrghakaṇṭhayoḥ dīrghakaṇṭheṣu

Compound dīrghakaṇṭha -

Adverb -dīrghakaṇṭham -dīrghakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria