Declension table of dīrghakaṇṭha

Deva

MasculineSingularDualPlural
Nominativedīrghakaṇṭhaḥ dīrghakaṇṭhau dīrghakaṇṭhāḥ
Vocativedīrghakaṇṭha dīrghakaṇṭhau dīrghakaṇṭhāḥ
Accusativedīrghakaṇṭham dīrghakaṇṭhau dīrghakaṇṭhān
Instrumentaldīrghakaṇṭhena dīrghakaṇṭhābhyām dīrghakaṇṭhaiḥ dīrghakaṇṭhebhiḥ
Dativedīrghakaṇṭhāya dīrghakaṇṭhābhyām dīrghakaṇṭhebhyaḥ
Ablativedīrghakaṇṭhāt dīrghakaṇṭhābhyām dīrghakaṇṭhebhyaḥ
Genitivedīrghakaṇṭhasya dīrghakaṇṭhayoḥ dīrghakaṇṭhānām
Locativedīrghakaṇṭhe dīrghakaṇṭhayoḥ dīrghakaṇṭheṣu

Compound dīrghakaṇṭha -

Adverb -dīrghakaṇṭham -dīrghakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria