Declension table of dīrghajihvī

Deva

FeminineSingularDualPlural
Nominativedīrghajihvī dīrghajihvyau dīrghajihvyaḥ
Vocativedīrghajihvi dīrghajihvyau dīrghajihvyaḥ
Accusativedīrghajihvīm dīrghajihvyau dīrghajihvīḥ
Instrumentaldīrghajihvyā dīrghajihvībhyām dīrghajihvībhiḥ
Dativedīrghajihvyai dīrghajihvībhyām dīrghajihvībhyaḥ
Ablativedīrghajihvyāḥ dīrghajihvībhyām dīrghajihvībhyaḥ
Genitivedīrghajihvyāḥ dīrghajihvyoḥ dīrghajihvīnām
Locativedīrghajihvyām dīrghajihvyoḥ dīrghajihvīṣu

Compound dīrghajihvi - dīrghajihvī -

Adverb -dīrghajihvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria