Declension table of dīrghajihva

Deva

MasculineSingularDualPlural
Nominativedīrghajihvaḥ dīrghajihvau dīrghajihvāḥ
Vocativedīrghajihva dīrghajihvau dīrghajihvāḥ
Accusativedīrghajihvam dīrghajihvau dīrghajihvān
Instrumentaldīrghajihvena dīrghajihvābhyām dīrghajihvaiḥ
Dativedīrghajihvāya dīrghajihvābhyām dīrghajihvebhyaḥ
Ablativedīrghajihvāt dīrghajihvābhyām dīrghajihvebhyaḥ
Genitivedīrghajihvasya dīrghajihvayoḥ dīrghajihvānām
Locativedīrghajihve dīrghajihvayoḥ dīrghajihveṣu

Compound dīrghajihva -

Adverb -dīrghajihvam -dīrghajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria