Declension table of dīrghabāhu

Deva

MasculineSingularDualPlural
Nominativedīrghabāhuḥ dīrghabāhū dīrghabāhavaḥ
Vocativedīrghabāho dīrghabāhū dīrghabāhavaḥ
Accusativedīrghabāhum dīrghabāhū dīrghabāhūn
Instrumentaldīrghabāhuṇā dīrghabāhubhyām dīrghabāhubhiḥ
Dativedīrghabāhave dīrghabāhubhyām dīrghabāhubhyaḥ
Ablativedīrghabāhoḥ dīrghabāhubhyām dīrghabāhubhyaḥ
Genitivedīrghabāhoḥ dīrghabāhvoḥ dīrghabāhūṇām
Locativedīrghabāhau dīrghabāhvoḥ dīrghabāhuṣu

Compound dīrghabāhu -

Adverb -dīrghabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria