Declension table of dīrghāgama

Deva

NeuterSingularDualPlural
Nominativedīrghāgamam dīrghāgame dīrghāgamāṇi
Vocativedīrghāgama dīrghāgame dīrghāgamāṇi
Accusativedīrghāgamam dīrghāgame dīrghāgamāṇi
Instrumentaldīrghāgameṇa dīrghāgamābhyām dīrghāgamaiḥ
Dativedīrghāgamāya dīrghāgamābhyām dīrghāgamebhyaḥ
Ablativedīrghāgamāt dīrghāgamābhyām dīrghāgamebhyaḥ
Genitivedīrghāgamasya dīrghāgamayoḥ dīrghāgamāṇām
Locativedīrghāgame dīrghāgamayoḥ dīrghāgameṣu

Compound dīrghāgama -

Adverb -dīrghāgamam -dīrghāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria