Declension table of dīrṇāṅga

Deva

MasculineSingularDualPlural
Nominativedīrṇāṅgaḥ dīrṇāṅgau dīrṇāṅgāḥ
Vocativedīrṇāṅga dīrṇāṅgau dīrṇāṅgāḥ
Accusativedīrṇāṅgam dīrṇāṅgau dīrṇāṅgān
Instrumentaldīrṇāṅgena dīrṇāṅgābhyām dīrṇāṅgaiḥ
Dativedīrṇāṅgāya dīrṇāṅgābhyām dīrṇāṅgebhyaḥ
Ablativedīrṇāṅgāt dīrṇāṅgābhyām dīrṇāṅgebhyaḥ
Genitivedīrṇāṅgasya dīrṇāṅgayoḥ dīrṇāṅgānām
Locativedīrṇāṅge dīrṇāṅgayoḥ dīrṇāṅgeṣu

Compound dīrṇāṅga -

Adverb -dīrṇāṅgam -dīrṇāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria