Declension table of dīpti

Deva

FeminineSingularDualPlural
Nominativedīptiḥ dīptī dīptayaḥ
Vocativedīpte dīptī dīptayaḥ
Accusativedīptim dīptī dīptīḥ
Instrumentaldīptyā dīptibhyām dīptibhiḥ
Dativedīptyai dīptaye dīptibhyām dīptibhyaḥ
Ablativedīptyāḥ dīpteḥ dīptibhyām dīptibhyaḥ
Genitivedīptyāḥ dīpteḥ dīptyoḥ dīptīnām
Locativedīptyām dīptau dīptyoḥ dīptiṣu

Compound dīpti -

Adverb -dīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria