Declension table of dīptarasa

Deva

NeuterSingularDualPlural
Nominativedīptarasam dīptarase dīptarasāni
Vocativedīptarasa dīptarase dīptarasāni
Accusativedīptarasam dīptarase dīptarasāni
Instrumentaldīptarasena dīptarasābhyām dīptarasaiḥ
Dativedīptarasāya dīptarasābhyām dīptarasebhyaḥ
Ablativedīptarasāt dīptarasābhyām dīptarasebhyaḥ
Genitivedīptarasasya dīptarasayoḥ dīptarasānām
Locativedīptarase dīptarasayoḥ dīptaraseṣu

Compound dīptarasa -

Adverb -dīptarasam -dīptarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria