Declension table of dīptāgama

Deva

MasculineSingularDualPlural
Nominativedīptāgamaḥ dīptāgamau dīptāgamāḥ
Vocativedīptāgama dīptāgamau dīptāgamāḥ
Accusativedīptāgamam dīptāgamau dīptāgamān
Instrumentaldīptāgamena dīptāgamābhyām dīptāgamaiḥ
Dativedīptāgamāya dīptāgamābhyām dīptāgamebhyaḥ
Ablativedīptāgamāt dīptāgamābhyām dīptāgamebhyaḥ
Genitivedīptāgamasya dīptāgamayoḥ dīptāgamānām
Locativedīptāgame dīptāgamayoḥ dīptāgameṣu

Compound dīptāgama -

Adverb -dīptāgamam -dīptāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria