Declension table of dīpitṛ

Deva

NeuterSingularDualPlural
Nominativedīpitṛ dīpitṛṇī dīpitṝṇi
Vocativedīpitṛ dīpitṛṇī dīpitṝṇi
Accusativedīpitṛ dīpitṛṇī dīpitṝṇi
Instrumentaldīpitṛṇā dīpitṛbhyām dīpitṛbhiḥ
Dativedīpitṛṇe dīpitṛbhyām dīpitṛbhyaḥ
Ablativedīpitṛṇaḥ dīpitṛbhyām dīpitṛbhyaḥ
Genitivedīpitṛṇaḥ dīpitṛṇoḥ dīpitṝṇām
Locativedīpitṛṇi dīpitṛṇoḥ dīpitṛṣu

Compound dīpitṛ -

Adverb -dīpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria