Declension table of dīpikā

Deva

FeminineSingularDualPlural
Nominativedīpikā dīpike dīpikāḥ
Vocativedīpike dīpike dīpikāḥ
Accusativedīpikām dīpike dīpikāḥ
Instrumentaldīpikayā dīpikābhyām dīpikābhiḥ
Dativedīpikāyai dīpikābhyām dīpikābhyaḥ
Ablativedīpikāyāḥ dīpikābhyām dīpikābhyaḥ
Genitivedīpikāyāḥ dīpikayoḥ dīpikānām
Locativedīpikāyām dīpikayoḥ dīpikāsu

Adverb -dīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria