Declension table of dīpana

Deva

MasculineSingularDualPlural
Nominativedīpanaḥ dīpanau dīpanāḥ
Vocativedīpana dīpanau dīpanāḥ
Accusativedīpanam dīpanau dīpanān
Instrumentaldīpanena dīpanābhyām dīpanaiḥ dīpanebhiḥ
Dativedīpanāya dīpanābhyām dīpanebhyaḥ
Ablativedīpanāt dīpanābhyām dīpanebhyaḥ
Genitivedīpanasya dīpanayoḥ dīpanānām
Locativedīpane dīpanayoḥ dīpaneṣu

Compound dīpana -

Adverb -dīpanam -dīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria