Declension table of dīpamālā

Deva

FeminineSingularDualPlural
Nominativedīpamālā dīpamāle dīpamālāḥ
Vocativedīpamāle dīpamāle dīpamālāḥ
Accusativedīpamālām dīpamāle dīpamālāḥ
Instrumentaldīpamālayā dīpamālābhyām dīpamālābhiḥ
Dativedīpamālāyai dīpamālābhyām dīpamālābhyaḥ
Ablativedīpamālāyāḥ dīpamālābhyām dīpamālābhyaḥ
Genitivedīpamālāyāḥ dīpamālayoḥ dīpamālānām
Locativedīpamālāyām dīpamālayoḥ dīpamālāsu

Adverb -dīpamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria