Declension table of dīpalakṣmī

Deva

FeminineSingularDualPlural
Nominativedīpalakṣmī dīpalakṣmyau dīpalakṣmyaḥ
Vocativedīpalakṣmi dīpalakṣmyau dīpalakṣmyaḥ
Accusativedīpalakṣmīm dīpalakṣmyau dīpalakṣmīḥ
Instrumentaldīpalakṣmyā dīpalakṣmībhyām dīpalakṣmībhiḥ
Dativedīpalakṣmyai dīpalakṣmībhyām dīpalakṣmībhyaḥ
Ablativedīpalakṣmyāḥ dīpalakṣmībhyām dīpalakṣmībhyaḥ
Genitivedīpalakṣmyāḥ dīpalakṣmyoḥ dīpalakṣmīṇām
Locativedīpalakṣmyām dīpalakṣmyoḥ dīpalakṣmīṣu

Compound dīpalakṣmi - dīpalakṣmī -

Adverb -dīpalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria