Declension table of dīpakarṇi

Deva

NeuterSingularDualPlural
Nominativedīpakarṇi dīpakarṇinī dīpakarṇīni
Vocativedīpakarṇi dīpakarṇinī dīpakarṇīni
Accusativedīpakarṇi dīpakarṇinī dīpakarṇīni
Instrumentaldīpakarṇinā dīpakarṇibhyām dīpakarṇibhiḥ
Dativedīpakarṇine dīpakarṇibhyām dīpakarṇibhyaḥ
Ablativedīpakarṇinaḥ dīpakarṇibhyām dīpakarṇibhyaḥ
Genitivedīpakarṇinaḥ dīpakarṇinoḥ dīpakarṇīnām
Locativedīpakarṇini dīpakarṇinoḥ dīpakarṇiṣu

Compound dīpakarṇi -

Adverb -dīpakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria