Declension table of dīpa

Deva

MasculineSingularDualPlural
Nominativedīpaḥ dīpau dīpāḥ
Vocativedīpa dīpau dīpāḥ
Accusativedīpam dīpau dīpān
Instrumentaldīpena dīpābhyām dīpaiḥ dīpebhiḥ
Dativedīpāya dīpābhyām dīpebhyaḥ
Ablativedīpāt dīpābhyām dīpebhyaḥ
Genitivedīpasya dīpayoḥ dīpānām
Locativedīpe dīpayoḥ dīpeṣu

Compound dīpa -

Adverb -dīpam -dīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria