Declension table of dīkṣita

Deva

MasculineSingularDualPlural
Nominativedīkṣitaḥ dīkṣitau dīkṣitāḥ
Vocativedīkṣita dīkṣitau dīkṣitāḥ
Accusativedīkṣitam dīkṣitau dīkṣitān
Instrumentaldīkṣitena dīkṣitābhyām dīkṣitaiḥ dīkṣitebhiḥ
Dativedīkṣitāya dīkṣitābhyām dīkṣitebhyaḥ
Ablativedīkṣitāt dīkṣitābhyām dīkṣitebhyaḥ
Genitivedīkṣitasya dīkṣitayoḥ dīkṣitānām
Locativedīkṣite dīkṣitayoḥ dīkṣiteṣu

Compound dīkṣita -

Adverb -dīkṣitam -dīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria