Declension table of ?dīkṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣiṣyamāṇaḥ | dīkṣiṣyamāṇau | dīkṣiṣyamāṇāḥ |
Vocative | dīkṣiṣyamāṇa | dīkṣiṣyamāṇau | dīkṣiṣyamāṇāḥ |
Accusative | dīkṣiṣyamāṇam | dīkṣiṣyamāṇau | dīkṣiṣyamāṇān |
Instrumental | dīkṣiṣyamāṇena | dīkṣiṣyamāṇābhyām | dīkṣiṣyamāṇaiḥ |
Dative | dīkṣiṣyamāṇāya | dīkṣiṣyamāṇābhyām | dīkṣiṣyamāṇebhyaḥ |
Ablative | dīkṣiṣyamāṇāt | dīkṣiṣyamāṇābhyām | dīkṣiṣyamāṇebhyaḥ |
Genitive | dīkṣiṣyamāṇasya | dīkṣiṣyamāṇayoḥ | dīkṣiṣyamāṇānām |
Locative | dīkṣiṣyamāṇe | dīkṣiṣyamāṇayoḥ | dīkṣiṣyamāṇeṣu |