Declension table of ?dīkṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedīkṣiṣyamāṇaḥ dīkṣiṣyamāṇau dīkṣiṣyamāṇāḥ
Vocativedīkṣiṣyamāṇa dīkṣiṣyamāṇau dīkṣiṣyamāṇāḥ
Accusativedīkṣiṣyamāṇam dīkṣiṣyamāṇau dīkṣiṣyamāṇān
Instrumentaldīkṣiṣyamāṇena dīkṣiṣyamāṇābhyām dīkṣiṣyamāṇaiḥ dīkṣiṣyamāṇebhiḥ
Dativedīkṣiṣyamāṇāya dīkṣiṣyamāṇābhyām dīkṣiṣyamāṇebhyaḥ
Ablativedīkṣiṣyamāṇāt dīkṣiṣyamāṇābhyām dīkṣiṣyamāṇebhyaḥ
Genitivedīkṣiṣyamāṇasya dīkṣiṣyamāṇayoḥ dīkṣiṣyamāṇānām
Locativedīkṣiṣyamāṇe dīkṣiṣyamāṇayoḥ dīkṣiṣyamāṇeṣu

Compound dīkṣiṣyamāṇa -

Adverb -dīkṣiṣyamāṇam -dīkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria