सुबन्तावली ?दीक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादीक्षिष्यमाणः दीक्षिष्यमाणौ दीक्षिष्यमाणाः
सम्बोधनम्दीक्षिष्यमाण दीक्षिष्यमाणौ दीक्षिष्यमाणाः
द्वितीयादीक्षिष्यमाणम् दीक्षिष्यमाणौ दीक्षिष्यमाणान्
तृतीयादीक्षिष्यमाणेन दीक्षिष्यमाणाभ्याम् दीक्षिष्यमाणैः दीक्षिष्यमाणेभिः
चतुर्थीदीक्षिष्यमाणाय दीक्षिष्यमाणाभ्याम् दीक्षिष्यमाणेभ्यः
पञ्चमीदीक्षिष्यमाणात् दीक्षिष्यमाणाभ्याम् दीक्षिष्यमाणेभ्यः
षष्ठीदीक्षिष्यमाणस्य दीक्षिष्यमाणयोः दीक्षिष्यमाणानाम्
सप्तमीदीक्षिष्यमाणे दीक्षिष्यमाणयोः दीक्षिष्यमाणेषु

समास दीक्षिष्यमाण

अव्यय ॰दीक्षिष्यमाणम् ॰दीक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria