Declension table of dīkṣāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativedīkṣāmaṇḍalam dīkṣāmaṇḍale dīkṣāmaṇḍalāni
Vocativedīkṣāmaṇḍala dīkṣāmaṇḍale dīkṣāmaṇḍalāni
Accusativedīkṣāmaṇḍalam dīkṣāmaṇḍale dīkṣāmaṇḍalāni
Instrumentaldīkṣāmaṇḍalena dīkṣāmaṇḍalābhyām dīkṣāmaṇḍalaiḥ
Dativedīkṣāmaṇḍalāya dīkṣāmaṇḍalābhyām dīkṣāmaṇḍalebhyaḥ
Ablativedīkṣāmaṇḍalāt dīkṣāmaṇḍalābhyām dīkṣāmaṇḍalebhyaḥ
Genitivedīkṣāmaṇḍalasya dīkṣāmaṇḍalayoḥ dīkṣāmaṇḍalānām
Locativedīkṣāmaṇḍale dīkṣāmaṇḍalayoḥ dīkṣāmaṇḍaleṣu

Compound dīkṣāmaṇḍala -

Adverb -dīkṣāmaṇḍalam -dīkṣāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria