Declension table of dīkṣāmaṇḍala

Deva

MasculineSingularDualPlural
Nominativedīkṣāmaṇḍalaḥ dīkṣāmaṇḍalau dīkṣāmaṇḍalāḥ
Vocativedīkṣāmaṇḍala dīkṣāmaṇḍalau dīkṣāmaṇḍalāḥ
Accusativedīkṣāmaṇḍalam dīkṣāmaṇḍalau dīkṣāmaṇḍalān
Instrumentaldīkṣāmaṇḍalena dīkṣāmaṇḍalābhyām dīkṣāmaṇḍalaiḥ dīkṣāmaṇḍalebhiḥ
Dativedīkṣāmaṇḍalāya dīkṣāmaṇḍalābhyām dīkṣāmaṇḍalebhyaḥ
Ablativedīkṣāmaṇḍalāt dīkṣāmaṇḍalābhyām dīkṣāmaṇḍalebhyaḥ
Genitivedīkṣāmaṇḍalasya dīkṣāmaṇḍalayoḥ dīkṣāmaṇḍalānām
Locativedīkṣāmaṇḍale dīkṣāmaṇḍalayoḥ dīkṣāmaṇḍaleṣu

Compound dīkṣāmaṇḍala -

Adverb -dīkṣāmaṇḍalam -dīkṣāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria