Declension table of dīkṣāguru

Deva

MasculineSingularDualPlural
Nominativedīkṣāguruḥ dīkṣāgurū dīkṣāguravaḥ
Vocativedīkṣāguro dīkṣāgurū dīkṣāguravaḥ
Accusativedīkṣāgurum dīkṣāgurū dīkṣāgurūn
Instrumentaldīkṣāguruṇā dīkṣāgurubhyām dīkṣāgurubhiḥ
Dativedīkṣāgurave dīkṣāgurubhyām dīkṣāgurubhyaḥ
Ablativedīkṣāguroḥ dīkṣāgurubhyām dīkṣāgurubhyaḥ
Genitivedīkṣāguroḥ dīkṣāgurvoḥ dīkṣāgurūṇām
Locativedīkṣāgurau dīkṣāgurvoḥ dīkṣāguruṣu

Compound dīkṣāguru -

Adverb -dīkṣāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria