Declension table of dīkṣādarśa

Deva

MasculineSingularDualPlural
Nominativedīkṣādarśaḥ dīkṣādarśau dīkṣādarśāḥ
Vocativedīkṣādarśa dīkṣādarśau dīkṣādarśāḥ
Accusativedīkṣādarśam dīkṣādarśau dīkṣādarśān
Instrumentaldīkṣādarśena dīkṣādarśābhyām dīkṣādarśaiḥ dīkṣādarśebhiḥ
Dativedīkṣādarśāya dīkṣādarśābhyām dīkṣādarśebhyaḥ
Ablativedīkṣādarśāt dīkṣādarśābhyām dīkṣādarśebhyaḥ
Genitivedīkṣādarśasya dīkṣādarśayoḥ dīkṣādarśānām
Locativedīkṣādarśe dīkṣādarśayoḥ dīkṣādarśeṣu

Compound dīkṣādarśa -

Adverb -dīkṣādarśam -dīkṣādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria