Declension table of dīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativedīkṣaṇam dīkṣaṇe dīkṣaṇāni
Vocativedīkṣaṇa dīkṣaṇe dīkṣaṇāni
Accusativedīkṣaṇam dīkṣaṇe dīkṣaṇāni
Instrumentaldīkṣaṇena dīkṣaṇābhyām dīkṣaṇaiḥ
Dativedīkṣaṇāya dīkṣaṇābhyām dīkṣaṇebhyaḥ
Ablativedīkṣaṇāt dīkṣaṇābhyām dīkṣaṇebhyaḥ
Genitivedīkṣaṇasya dīkṣaṇayoḥ dīkṣaṇānām
Locativedīkṣaṇe dīkṣaṇayoḥ dīkṣaṇeṣu

Compound dīkṣaṇa -

Adverb -dīkṣaṇam -dīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria