Declension table of dīdhayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīdhayiṣyan | dīdhayiṣyantau | dīdhayiṣyantaḥ |
Vocative | dīdhayiṣyan | dīdhayiṣyantau | dīdhayiṣyantaḥ |
Accusative | dīdhayiṣyantam | dīdhayiṣyantau | dīdhayiṣyataḥ |
Instrumental | dīdhayiṣyatā | dīdhayiṣyadbhyām | dīdhayiṣyadbhiḥ |
Dative | dīdhayiṣyate | dīdhayiṣyadbhyām | dīdhayiṣyadbhyaḥ |
Ablative | dīdhayiṣyataḥ | dīdhayiṣyadbhyām | dīdhayiṣyadbhyaḥ |
Genitive | dīdhayiṣyataḥ | dīdhayiṣyatoḥ | dīdhayiṣyatām |
Locative | dīdhayiṣyati | dīdhayiṣyatoḥ | dīdhayiṣyatsu |