सुबन्तावली दीधयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | दीधयिष्यन् | दीधयिष्यन्तौ | दीधयिष्यन्तः |
सम्बोधनम् | दीधयिष्यन् | दीधयिष्यन्तौ | दीधयिष्यन्तः |
द्वितीया | दीधयिष्यन्तम् | दीधयिष्यन्तौ | दीधयिष्यतः |
तृतीया | दीधयिष्यता | दीधयिष्यद्भ्याम् | दीधयिष्यद्भिः |
चतुर्थी | दीधयिष्यते | दीधयिष्यद्भ्याम् | दीधयिष्यद्भ्यः |
पञ्चमी | दीधयिष्यतः | दीधयिष्यद्भ्याम् | दीधयिष्यद्भ्यः |
षष्ठी | दीधयिष्यतः | दीधयिष्यतोः | दीधयिष्यताम् |
सप्तमी | दीधयिष्यति | दीधयिष्यतोः | दीधयिष्यत्सु |