Declension table of digvāsa

Deva

MasculineSingularDualPlural
Nominativedigvāsaḥ digvāsau digvāsāḥ
Vocativedigvāsa digvāsau digvāsāḥ
Accusativedigvāsam digvāsau digvāsān
Instrumentaldigvāsena digvāsābhyām digvāsaiḥ digvāsebhiḥ
Dativedigvāsāya digvāsābhyām digvāsebhyaḥ
Ablativedigvāsāt digvāsābhyām digvāsebhyaḥ
Genitivedigvāsasya digvāsayoḥ digvāsānām
Locativedigvāse digvāsayoḥ digvāseṣu

Compound digvāsa -

Adverb -digvāsam -digvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria